वांछित मन्त्र चुनें

नि शत्रो॑: सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर । दू॒रे वा॑ स॒तो अन्ति॑ वा ॥

अंग्रेज़ी लिप्यंतरण

ni śatroḥ soma vṛṣṇyaṁ ni śuṣmaṁ ni vayas tira | dūre vā sato anti vā ||

पद पाठ

नि । शत्रोः॑ । सो॒म॒ । वृष्ण्य॑म् । नि । शुष्म॑म् । नि । वयः॑ । ति॒र॒ । दू॒रे । वा॒ । स॒तः । अन्ति॑ । वा॒ ॥ ९.१९.७

ऋग्वेद » मण्डल:9» सूक्त:19» मन्त्र:7 | अष्टक:6» अध्याय:8» वर्ग:9» मन्त्र:7 | मण्डल:9» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (शत्रोः) शत्रु के (वृष्ण्यम्) बल को (नितिर) नाश करिये और (नि शुष्मम्) तेज को तथा (वयः नि) अन्नादि ऐश्वर्य को नाश करिये, जो शत्रु (दूरे सतः) दूर में विद्यमान है (वा अन्ति) समीप में ॥७॥ इस मन्त्र में परमात्मा ने जीवों के भावद्वारा अन्यायकारी शत्रुओं के नाश करने का उपदेश किया है। जिस देश में अन्यायकारियों के नाश करने का भाव नहीं रहता, वह देश कदापि उन्नतिशील नहीं हो सकता ॥७॥ यह उन्नीसवाँ सूक्त और नवम वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (शत्रोः) तव भक्तस्य रिपोः (वृष्ण्यम्) बलं (नितिर) नाशय तथा (नि शुष्मम्) तेजः तथा (वयः नि) अन्नाद्यैश्वर्यं नाशय यः शत्रुः (दूरे सतः) दूरे विद्यमानः (वा अन्ति) समीपे वा ॥७॥ एकोनविंशतितमं सूक्तं नवमो वर्गश्च समाप्तः ॥